B 175-5 Ākāśamahābhairavarathapratiṣṭhāsuvarṇakalaśārohaṇabhairavāgnisahasrāhutiyajñavidhi
Manuscript culture infobox
Filmed in: B 175/5
Title: Ākāśamahābhairavarathapratiṣṭhāsuvarṇakalaśārohaṇabhairavāgnisahasrāhutiyajñavidhi
Dimensions: 30 x 9.5 cm x 420 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1084
Remarks:
Reel No. B 175/5
Inventory No. 119582
Title Ākāśamahābhairavarathapratiṣṭhāsuvarṇakalaśārohaṇabhairavāgnisahasrāhutiyajñavidhi
Remarks
Author
Subject Karmakāṇda
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material paper
State complete
Size 30.5 x 9.5 cm
Binding Hole
Folios 420
Lines per Folio 7
Foliation figures in middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1084
Manuscript Features
Foliation 164–580.
Excerpts
Beginning
❖ śrī3gaṇeśāya namaḥ || ||
athādhivāsanavidhi[ḥ] || ||
mālakvasa kṣurakarma yācake || śucivastraṇa tiya || || hva thu kuhnu ābhyodakamātṛśrāddhavidhi (!) || mālako jiyakāva || yajamāna puṣpabhājana || adyādi || vākya ||
siddhir astu kriyārambhe bṛddhir astu dhanāgame |
puṣṭir astu śarīreṣu śāntir eva gṛhe tava ||
sarvvabighnipraśamanaṃ(!) sarvvaśāntikaraṃ śubhaṃ |
āyuputrañ ca kāmañ ca lakṣmīsantatibarddhanaṃ || (fol. 164v1–5)
End
pūrṇnacandranibhaṃ śubhraṃ darppaṇaṃ śatrudarppahā |
ātmavindudharaṃ yasya saṃpradāya jayāya ca || ||
sākṣī thāya || vākya || oṃ hrāṃ kṛtakarmaṇe sākṣiṇe śrīsūryāya arghaṃ namaḥ || puṣpaṃ namaḥ || sākṣīṇe namaḥ || thanāmāla kvabali || ||
gaṇa go grāsa kaumārī || dukhā pikhā māla kosakatā chāya juro || (fol. 580r1–4)
Colophon
iti (rathayuti + || tadupari suvarṇakalasaddhvajāvarohanabhairavāgnisahasrāhiti ahorātrayajñavidhiḥ samāptaḥ || || śubha || || || ❁ (fol. 580r4–5)
❖ śrīśrīśrīmahābhairavāya namaḥ || śrīśrī jayabhūpatīndramalladevasana bhairavayā devaladāṅāyā dharota dayakā || (exp. 558b)
Microfilm Details
Reel No. B 175/5
Date of Filming 09-01-1972
Exposures 431
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 18-05-2010